वांछित मन्त्र चुनें
आर्चिक को चुनें

मा꣢ नो꣣ अ꣡ज्ञा꣢ता वृ꣣ज꣡ना꣢ दुरा꣣ध्यो꣢३꣱मा꣡शि꣢वा꣣सो꣡ऽव꣢ क्रमुः । त्व꣡या꣢ व꣣यं꣢ प्र꣣व꣢तः꣣ श꣡श्व꣢तीर꣣पो꣡ऽति꣢ शूर तरामसि ॥१४५७॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

मा नो अज्ञाता वृजना दुराध्यो३माशिवासोऽव क्रमुः । त्वया वयं प्रवतः शश्वतीरपोऽति शूर तरामसि ॥१४५७॥

मन्त्र उच्चारण
पद पाठ

मा꣢ । नः꣢ । अ꣡ज्ञा꣢꣯ताः । अ । ज्ञा꣢ताः । वृज꣡नाः꣢ । दु꣣राध्यः꣢ । दुः꣣ । आध्यः꣢ । मा । अ꣡शि꣢꣯वासः । अ । शि꣣वासः । अ꣡व꣢꣯ । क्र꣣मुः । त्व꣡या꣢ । व꣣य꣢म् । प्र꣣व꣡तः꣢ । श꣡श्व꣢꣯तीः । अ꣣पः꣢ । अ꣡ति꣢꣯ । शू꣣र । तरामसि ॥१४५७॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1457 | (कौथोम) 6 » 3 » 6 » 2 | (रानायाणीय) 13 » 3 » 2 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में फिर परमात्मा से प्रार्थना है।

पदार्थान्वयभाषाः -

हे (इन्द्र) जगदीश ! (मा) न तो (अज्ञाताः) अज्ञात (वृजनाः) बलवान् वा युद्ध करनेवाले (दुराध्यः) बुरे मनसूबे बाँधनेवाले शत्रु और (मा) न ही (अशिवासः) अभ्रद परिचित लोग (नः) हमें (अवक्रमुः) पददलित कर सकें। हे (शूर) वीर जगदीश्वर ! (त्वया) आपकी सहायता से (प्रवतः) उत्कृष्ट आचरणवाले (वयम्) हम आपके उपासक (शश्वतीः) बहुत सी (अपः) नदियों को अर्थात् नदियों के समान उमड़नेवाली बाधाओं को (अति तरामसि) पार कर लेवें ॥२॥

भावार्थभाषाः -

जैसे शत्रु लोग, वैसे ही सम्बन्धी जन भी कभी-कभी पाप आदि कर्मों में लिप्त करते हैं और विघ्न भी धर्ममार्ग में बाधक होते हैं। परमेश्वर से बल पाकर उन सबको हम लाँघ जाएँ ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि परमात्मा प्रार्थ्यते।

पदार्थान्वयभाषाः -

हे (इन्द्र) जगदीश ! (मा) नैव (अज्ञाताः) अपरिचिताः (वृजनाः२) बलवन्तो योद्धारो वा। [‘मध्योदात्तं तु वृजनं वर्तते बलयुद्धयोः’ इति वेङ्कटमाधवः३। पुंसि चायमन्तर्णीतमत्वर्थः। ‘कॄपॄवृजिमन्दिनिधाञः क्युः।’ उ० २।८२ इत्यनेन वृजी वर्जने धातोः क्युः प्रत्ययः।] (दुराध्यः) दुरभिसन्धयः शत्रवः, (मा) नैव च अशिवासः अभ्रद्राः परिचिताः जनाः (नः) अस्मान् (अवक्रमुः) आक्राम्येयुः। [अवपूर्वः क्रमु पादविक्षेपे, लिङ्, ‘बहुलं छन्दसि।’ अ० २।४।७३ इति शपो लुक्।] हे (शूर) वीर जगदीश्वर ! (त्वया) तव साहाय्येन (प्रवतः) प्रकृष्टाचरणाः। [प्रोपसर्गात् ‘उपसर्गाच्छन्दसि’ धात्वर्थे।’ अ० ५।१।११८ इत्यनेन वतिः प्रत्ययः।] (वयम्) तवोपासकाः (शश्वतीः) बह्वीः (अपः) नदीः, नदीवत् उद्वेल्लतीः बाधाः इत्यर्थः (अति तरामसि) पारयेम ॥२॥४

भावार्थभाषाः -

यथा शत्रवस्तथैव सम्बन्धिजना अपि कदाचित् पापादिकर्मणि लिम्पन्ति, विघ्नाश्चापि धर्ममार्गे बाधका जायन्ते। परमेश्वराद् बलं प्राप्य तान् सर्वान् वयमुल्लङ्घेमहि ॥२॥